Original

ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् ।अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥ १६ ॥

Segmented

ज्ञातीनाम् तु भवेत् श्रेष्ठः कुर्वन् श्राद्धम् त्रयोदशीम् अवश्यम् तु युवानो ऽस्य प्रमीयन्ते नरा गृहे

Analysis

Word Lemma Parse
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
त्रयोदशीम् त्रयोदशी pos=n,g=f,c=2,n=s
अवश्यम् अवश्यम् pos=i
तु तु pos=i
युवानो युवन् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रमीयन्ते प्रमा pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
गृहे गृह pos=n,g=n,c=7,n=s