Original

द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते ।रजतं बहु चित्रं च सुवर्णं च मनोरमम् ॥ १५ ॥

Segmented

द्वादश्याम् ईहमानस्य नित्यम् एव प्रदृश्यते रजतम् बहु चित्रम् च सुवर्णम् च मनोरमम्

Analysis

Word Lemma Parse
द्वादश्याम् द्वादशी pos=n,g=f,c=7,n=s
ईहमानस्य ईह् pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
रजतम् रजत pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
pos=i
मनोरमम् मनोरम pos=a,g=n,c=1,n=s