Original

कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप ।ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥ १४ ॥

Segmented

कुप्य-भागी भवेत् मर्त्यः कुर्वन्न् एकादशीम् नृप ब्रह्म-वर्चस्विन् पुत्रा जायन्ते तस्य वेश्मनि

Analysis

Word Lemma Parse
कुप्य कुप्य pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
एकादशीम् एकादशी pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वर्चस्विन् वर्चस्विन् pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s