Original

नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु ।विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥ १३ ॥

Segmented

नवम्याम् कुर्वतः श्राद्धम् भवति एक-शफम् बहु विवर्धन्ते तु दशमीम् गावः श्राद्धानि कुर्वतः

Analysis

Word Lemma Parse
नवम्याम् नवमी pos=n,g=f,c=7,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
शफम् शफ pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
तु तु pos=i
दशमीम् दशमी pos=n,g=f,c=2,n=s
गावः गो pos=n,g=,c=1,n=p
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part