Original

कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप ।अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥ १२ ॥

Segmented

कृषि-भागी भवेत् श्राद्धम् कुर्वाणः सप्तमीम् नृप अष्टम्याम् तु प्रकुर्वाणो वाणिज्ये लाभम् आप्नुयात्

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
सप्तमीम् सप्तमी pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
अष्टम्याम् अष्टमी pos=n,g=f,c=7,n=s
तु तु pos=i
प्रकुर्वाणो प्रकृ pos=va,g=m,c=1,n=s,f=part
वाणिज्ये वाणिज्य pos=n,g=n,c=7,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin