Original

पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप ।कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥ ११ ॥

Segmented

पञ्चम्याम् बहवः पुत्रा जायन्ते कुर्वताम् नृप कुर्वाणाः तु नराः षष्ठ्याम् भवन्ति द्युति-भागिनः

Analysis

Word Lemma Parse
पञ्चम्याम् पञ्चमी pos=n,g=f,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
नराः नर pos=n,g=m,c=1,n=p
षष्ठ्याम् षष्ठी pos=n,g=f,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
द्युति द्युति pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p