Original

स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः ।चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥ १० ॥

Segmented

स्त्रियो द्वितीयाम् जायन्ते तृतीयायाम् तु वन्दिनः चतुर्थ्याम् क्षुद्र-पशवः भवन्ति बहवो गृहे

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
द्वितीयाम् द्वितीया pos=n,g=f,c=2,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
तृतीयायाम् तृतीया pos=n,g=f,c=7,n=s
तु तु pos=i
वन्दिनः वन्दिन् pos=a,g=m,c=1,n=p
चतुर्थ्याम् चतुर्थी pos=n,g=f,c=7,n=s
क्षुद्र क्षुद्र pos=a,comp=y
पशवः पशु pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
गृहे गृह pos=n,g=n,c=7,n=s