Original

युधिष्ठिर उवाच ।चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ ।तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥ १ ॥

Segmented

युधिष्ठिर उवाच चातुर्वर्ण्यस्य धर्म-आत्मन् धर्मः प्रोक्तः त्वया अनघ तथा एव मे श्राद्ध-विधिम् कृत्स्नम् प्रब्रूहि पार्थिव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
श्राद्ध श्राद्ध pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s