Original

ततस्ता वर्धमानस्य कुमारस्य महात्मनः ।तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥ ९ ॥

Segmented

ततस् ताः वर्धमानस्य कुमारस्य महात्मनः तेजसा अभिपरी-अङ्ग न क्वचिद् शर्म लेभिरे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
वर्धमानस्य वृध् pos=va,g=m,c=6,n=s,f=part
कुमारस्य कुमार pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभिपरी अभिपरी pos=va,comp=y,f=part
अङ्ग अङ्ग pos=a,g=f,c=1,n=p
pos=i
क्वचिद् क्वचिद् pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभिरे लभ् pos=v,p=3,n=p,l=lit