Original

तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः ।षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥ ८ ॥

Segmented

ताः तु षट् कृत्तिका गर्भम् पुपुषुः जातवेदसः षट्सु वर्त्मसु तेजो ऽग्नेः सकलम् निहितम् प्रभो

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
षट् षष् pos=n,g=f,c=1,n=p
कृत्तिका कृत्तिका pos=n,g=f,c=1,n=p
गर्भम् गर्भ pos=n,g=m,c=2,n=s
पुपुषुः पुष् pos=v,p=3,n=p,l=lit
जातवेदसः जातवेदस् pos=n,g=m,c=6,n=s
षट्सु षष् pos=n,g=n,c=7,n=p
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
तेजो तेजस् pos=n,g=n,c=1,n=s
ऽग्नेः अग्नि pos=n,g=m,c=6,n=s
सकलम् सकल pos=a,g=n,c=1,n=s
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s