Original

षण्णां तासां ततः प्रीतः पावको गर्भधारणात् ।स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ ७ ॥

Segmented

षण्णाम् तासाम् ततः प्रीतः पावको गर्भ-धारणात् स्वेन तेजः-विसर्गेन वीर्येण परमेण च

Analysis

Word Lemma Parse
षण्णाम् षष् pos=n,g=m,c=6,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पावको पावक pos=n,g=m,c=1,n=s
गर्भ गर्भ pos=n,comp=y
धारणात् धारण pos=n,g=n,c=5,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
तेजः तेजस् pos=n,comp=y
विसर्गेन विसर्ग pos=n,g=m,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
परमेण परम pos=a,g=n,c=3,n=s
pos=i