Original

भीष्म उवाच ।विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा ।कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ ५ ॥

Segmented

भीष्म उवाच विपन्न-कृत्याः राज-इन्द्र देवता ऋषयः तथा कृत्तिकाः चोदयामासुः अपत्य-भरणाय वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विपन्न विपद् pos=va,comp=y,f=part
कृत्याः कृत्य pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देवता देवता pos=n,g=f,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p
चोदयामासुः चोदय् pos=v,p=3,n=p,l=lit
अपत्य अपत्य pos=n,comp=y
भरणाय भरण pos=n,g=n,c=4,n=s
वै वै pos=i