Original

एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह ।कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ ४ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् त्वत्तः कुरु-कुल-उद्वहैः कार्त्स्न्येन तारक-वधम् परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
तारक तारक pos=n,comp=y
वधम् वध pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s