Original

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः ।त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ ३४ ॥

Segmented

रामः सुवर्णम् दत्त्वा हि विमुक्तः सर्व-किल्बिषैः त्रिविष्टपे महत् स्थानम् अवाप अ सुलभम् नरैः

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
हि हि pos=i
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s
महत् महत् pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i
सुलभम् सुलभ pos=a,g=n,c=2,n=s
नरैः नर pos=n,g=m,c=3,n=p