Original

तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् ।सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ ३२ ॥

Segmented

तस्मात् सुवर्णम् मङ्गल्यम् रत्नम् अक्षय्यम् उत्तमम् सहजम् कार्त्तिकेयस्य वह्नेः तेजः परम् मतम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
मङ्गल्यम् मङ्गल्य pos=a,g=n,c=1,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
सहजम् सहज pos=a,g=n,c=1,n=s
कार्त्तिकेयस्य कार्त्तिकेय pos=n,g=m,c=6,n=s
वह्नेः वह्नि pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part