Original

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् ।ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च ॥ ३० ॥

Segmented

स सेनापतिः एव अथ बभौ स्कन्दः प्रतापवान् ईशो गोप्ता च देवानाम् प्रिय-कृत् शंकरस्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
एव एव pos=i
अथ अथ pos=i
बभौ भा pos=v,p=3,n=s,l=lit
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ईशो ईश pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
शंकरस्य शंकर pos=n,g=m,c=6,n=s
pos=i