Original

उक्तः स देवतानां हि अवध्य इति पार्थिव ।न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः ॥ ३ ॥

Segmented

उक्तः स देवतानाम् हि अवध्य इति पार्थिव न च तस्य इह ते मृत्युः विस्तरेण प्रकीर्तितः

Analysis

Word Lemma Parse
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
हि हि pos=i
अवध्य अवध्य pos=a,g=m,c=1,n=s
इति इति pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part