Original

तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे ।सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ २९ ॥

Segmented

तेन तस्मिन् कुमारेण क्रीडता निहते ऽसुरे सुरेन्द्रः स्थापितो राज्ये देवानाम् पुनः ईश्वरः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
कुमारेण कुमार pos=n,g=m,c=3,n=s
क्रीडता क्रीड् pos=va,g=m,c=3,n=s,f=part
निहते निहन् pos=va,g=m,c=7,n=s,f=part
ऽसुरे असुर pos=n,g=m,c=7,n=s
सुरेन्द्रः सुरेन्द्र pos=n,g=m,c=1,n=s
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s