Original

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः ।जघानामोघया शक्त्या दानवं तारकं गुहः ॥ २८ ॥

Segmented

स विवृद्धो महा-वीर्यः देव-सेनापतिः प्रभुः जघान अमोघया शक्त्या दानवम् तारकम् गुहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विवृद्धो विवृध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अमोघया अमोघ pos=a,g=f,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
दानवम् दानव pos=n,g=m,c=2,n=s
तारकम् तारक pos=n,g=m,c=2,n=s
गुहः गुह pos=n,g=m,c=1,n=s