Original

सेनापत्येन तं देवाः पूजयित्वा गुहालयम् ।शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥ २७ ॥

Segmented

सेनापत्येन तम् देवाः पूजयित्वा गुहा-आलयम् शशंसुः विप्रकारम् तम् तस्मै तारक-कारितम्

Analysis

Word Lemma Parse
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
पूजयित्वा पूजय् pos=vi
गुहा गुहा pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
विप्रकारम् विप्रकार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तारक तारक pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part