Original

वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः ।उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ २६ ॥

Segmented

वर्धमानम् तु तम् दृष्ट्वा प्रार्थयामास तारकः उपायैः बहुभिः हन्तुम् न अशकत् च अपि तम् विभुम्

Analysis

Word Lemma Parse
वर्धमानम् वृध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रार्थयामास प्रार्थय् pos=v,p=3,n=s,l=lit
तारकः तारक pos=n,g=m,c=1,n=s
उपायैः उपाय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
हन्तुम् हन् pos=vi
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विभुम् विभु pos=a,g=m,c=2,n=s