Original

श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च ।राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम् ॥ २५ ॥

Segmented

श्वापदान् च बहून् घोरान् छत्राणि विविधानि च राक्षस-असुर-संघाः च ये अनुजग्मुः तम् ईश्वरम्

Analysis

Word Lemma Parse
श्वापदान् श्वापद pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
राक्षस राक्षस pos=n,comp=y
असुर असुर pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s