Original

सुधन्वा शकटं चैव रथं चामितकूबरम् ।वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान् ।सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ॥ २४ ॥

Segmented

सुधन्वा शकटम् च एव रथम् च अमित-कूबरम् वरुणो वारुणान् दिव्यान् भुजंगान् प्रददौ शुभान् सिंहान् सुरेन्द्रो व्याघ्रान् च द्वीपिनो अन्यान् च दंष्ट्रिणः

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
शकटम् शकट pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अमित अमित pos=a,comp=y
कूबरम् कूबर pos=n,g=m,c=2,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
वारुणान् वारुण pos=a,g=m,c=2,n=p
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
भुजंगान् भुजंग pos=n,g=m,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
शुभान् शुभ pos=a,g=m,c=2,n=p
सिंहान् सिंह pos=n,g=m,c=2,n=p
सुरेन्द्रो सुरेन्द्र pos=n,g=m,c=1,n=s
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
pos=i
द्वीपिनो द्वीपिन् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=2,n=p