Original

कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् ।चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ २२ ॥

Segmented

कुक्कुटम् च अग्नि-संकाशम् प्रददौ वरुणः स्वयम् चन्द्रमाः प्रददौ मेषम् आदित्यो रुचिराम् प्रभाम्

Analysis

Word Lemma Parse
कुक्कुटम् कुक्कुट pos=n,g=m,c=2,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वरुणः वरुण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
मेषम् मेष pos=n,g=m,c=2,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
रुचिराम् रुचिर pos=a,g=f,c=2,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s