Original

सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् ।राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ २१ ॥

Segmented

सुपर्णो ऽस्य ददौ पत्रम् मयूरम् चित्र-बर्हिणम् राक्षसाः च ददुः तस्मै वराह-महिषौ उभौ

Analysis

Word Lemma Parse
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
मयूरम् मयूर pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
बर्हिणम् बर्हिण pos=a,g=m,c=2,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
ददुः दा pos=v,p=3,n=p,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
वराह वराह pos=n,comp=y
महिषौ महिष pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d