Original

ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् ।क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ २० ॥

Segmented

ततो देवाः प्रियाणि अस्य सर्व एव समाचरन् क्रीडतः क्रीडनीयानि ददुः पक्षि-गणान् च ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समाचरन् समाचर् pos=v,p=3,n=p,l=lan
क्रीडतः क्रीड् pos=va,g=m,c=6,n=s,f=part
क्रीडनीयानि क्रीडनीय pos=n,g=n,c=2,n=p
ददुः दा pos=v,p=3,n=p,l=lit
पक्षि पक्षिन् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
pos=i