Original

यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् ।स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥ २ ॥

Segmented

यत् तु कारणम् उत्पत्तेः सुवर्णस्य इह कीर्तितम् स कथम् तारकः प्राप्तो निधनम् तद् ब्रवीहि मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
उत्पत्तेः उत्पत्ति pos=n,g=f,c=6,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
इह इह pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तारकः तारक pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s