Original

शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः ।लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥ १९ ॥

Segmented

शयानम् शर-गुल्म-स्थम् दृष्ट्वा देवाः सह ऋषिभिः लेभिरे परमम् हर्षम् मेनिरे च असुरम् हतम्

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
लेभिरे लभ् pos=v,p=3,n=p,l=lit
परमम् परम pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
pos=i
असुरम् असुर pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part