Original

षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् ।पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ॥ १८ ॥

Segmented

षडाननम् कुमारम् तम् द्वि-षः-अक्षम् द्विज-प्रियम् पीन-अंसम् द्वादश-भुजम् पावक-आदित्य-वर्चसम्

Analysis

Word Lemma Parse
षडाननम् षडानन pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्वि द्वि pos=n,comp=y
षः षष् pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पीन पीन pos=a,comp=y
अंसम् अंस pos=n,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
पावक पावक pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s