Original

पृथग्भूतानि चान्यानि यानि देवार्पणानि वै ।आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् ।ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ॥ १७ ॥

Segmented

पृथग् भूतानि च अन्यानि यानि देव-अर्पणानि वै आजग्मुः तत्र तम् द्रष्टुम् कुमारम् ज्वलन-आत्मजम् ऋषयः तुष्टुवुः च एव गन्धर्वाः च जगुः तथा

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
देव देव pos=n,comp=y
अर्पणानि अर्पण pos=n,g=n,c=1,n=p
वै वै pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
कुमारम् कुमार pos=n,g=m,c=2,n=s
ज्वलन ज्वलन pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
जगुः गा pos=v,p=3,n=p,l=lit
तथा तथा pos=i