Original

अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ ।आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ १६ ॥

Segmented

अंशो मित्रः च साध्याः च वसवो वासवो ऽश्विनौ आपो वायुः नभः चन्द्रः नक्षत्राणि ग्रहा रविः

Analysis

Word Lemma Parse
अंशो अंश pos=n,g=m,c=1,n=s
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
वसवो वसु pos=n,g=m,c=1,n=p
वासवो वासव pos=n,g=m,c=1,n=s
ऽश्विनौ अश्विन् pos=n,g=m,c=1,n=d
आपो अप् pos=n,g=n,c=1,n=p
वायुः वायु pos=n,g=m,c=1,n=s
नभः नभस् pos=n,g=n,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
ग्रहा ग्रह pos=n,g=m,c=1,n=p
रविः रवि pos=n,g=m,c=1,n=s