Original

ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः ।रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ॥ १५ ॥

Segmented

ततो देवाः त्रयस्त्रिंशत् दिशः च स दिगीश्वर रुद्रो धाता च विष्णुः च यज्ञः पूषा अर्यमा भगः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
pos=i
दिगीश्वर दिगीश्वर pos=n,g=f,c=1,n=p
रुद्रो रुद्र pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
भगः भग pos=n,g=m,c=1,n=s