Original

अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे ।स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् ॥ १४ ॥

Segmented

अभवत् कार्त्तिकेयः स त्रैलोक्ये सचराचरे स्कन्न-त्वात् स्कन्द-ताम् च आप गुहा-वासात् गुहो ऽभवत्

Analysis

Word Lemma Parse
अभवत् भू pos=v,p=3,n=s,l=lan
कार्त्तिकेयः कार्त्तिकेय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
सचराचरे सचराचर pos=n,g=n,c=7,n=s
स्कन्न स्कन्द् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
स्कन्द स्कन्द pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
आप आप् pos=v,p=3,n=s,l=lit
गुहा गुहा pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
गुहो गुह pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan