Original

ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् ।जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥ १३ ॥

Segmented

ददृशुः कृत्तिकाः तम् तु बालम् वह्नि-सम-द्युतिम् जात-स्नेहाः च सौहार्दात् पुपुषुः स्तन्य-विस्रवैः

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
बालम् बाल pos=n,g=m,c=2,n=s
वह्नि वह्नि pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
स्नेहाः स्नेह pos=n,g=f,c=1,n=p
pos=i
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
पुपुषुः पुष् pos=v,p=3,n=p,l=lit
स्तन्य स्तन्य pos=n,comp=y
विस्रवैः विस्रव pos=n,g=m,c=3,n=p