Original

स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः ।दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ १२ ॥

Segmented

स गर्भो दिव्य-संस्थानः दीप्तिमान् पावक-प्रभः दिव्यम् शरवणम् प्राप्य ववृधे प्रिय-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
संस्थानः संस्थान pos=n,g=m,c=1,n=s
दीप्तिमान् दीप्तिमत् pos=a,g=m,c=1,n=s
पावक पावक pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
शरवणम् शरवण pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ववृधे वृध् pos=v,p=3,n=s,l=lit
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s