Original

ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् ।पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ॥ ११ ॥

Segmented

ततस् तम् षः-अधिष्ठानम् गर्भम् एक-त्वम् आगतम् पृथिवी प्रतिजग्राह कान्ती-पुर-समीपतस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
षः षष् pos=n,comp=y
अधिष्ठानम् अधिष्ठान pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
कान्ती कान्ती pos=n,comp=y
पुर पुर pos=n,comp=y
समीपतस् समीपतस् pos=i