Original

तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः ।प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ ९ ॥

Segmented

तस्य शुक्रस्य निष्पन्दात् पांसून् संगृह्य भूमितः प्रास्यत् पूषा कराभ्याम् वै तस्मिन्न् एव हुताशने

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
शुक्रस्य शुक्र pos=n,g=n,c=6,n=s
निष्पन्दात् निष्पन्द pos=n,g=m,c=5,n=s
पांसून् पांसु pos=n,g=m,c=2,n=p
संगृह्य संग्रह् pos=vi
भूमितः भूमि pos=n,g=f,c=5,n=s
प्रास्यत् प्रास् pos=v,p=3,n=s,l=lan
पूषा पूषन् pos=n,g=m,c=1,n=s
कराभ्याम् कर pos=n,g=m,c=3,n=d
वै वै pos=i
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
हुताशने हुताशन pos=n,g=m,c=7,n=s