Original

तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु ।ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ ७० ॥

Segmented

तस्मात् त्वम् अपि विप्रेभ्यः प्रयच्छ कनकम् बहु ददत् सुवर्णम् नृपते किल्बिषाद् विप्रमोक्ष्यसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
कनकम् कनक pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
किल्बिषाद् किल्बिष pos=n,g=n,c=5,n=s
विप्रमोक्ष्यसि विप्रमुच् pos=v,p=2,n=s,l=lrt