Original

एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते ।प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ॥ ६९ ॥

Segmented

एतत् ते सर्वम् आख्यातम् सुवर्णस्य महीपते प्रदानस्य फलम् च एव जन्म च आग्न्यम् अनुत्तमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
आग्न्यम् आग्न्य pos=a,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s