Original

भीष्म उवाच ।इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् ।ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥ ६८ ॥

Segmented

भीष्म उवाच इति उक्तवान् स वसिष्ठेन जामदग्न्यः प्रतापवान् ददौ सुवर्णम् विप्रेभ्यो व्यमुच्यत च किल्बिषात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
व्यमुच्यत विमुच् pos=v,p=3,n=s,l=lan
pos=i
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s