Original

यस्तु संजनयित्वाग्निमादित्योदयनं प्रति ।दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ॥ ६६ ॥

Segmented

यः तु संजनय्य अग्निम् आदित्य-उदयनम् प्रति दद्याद् वै व्रतम् उद्दिश्य सर्वान् कामान् समश्नुते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संजनय्य संजनय् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
उदयनम् उदयन pos=n,g=n,c=1,n=s
प्रति प्रति pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
समश्नुते समश् pos=v,p=3,n=s,l=lat