Original

न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् ।सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥ ६५ ॥

Segmented

न च क्षरति तेभ्यः स शश्वत् च एव आप्नुते महत् सुवर्णम् अक्षयम् दत्त्वा लोकान् आप्नोति पुष्कलान्

Analysis

Word Lemma Parse
pos=i
pos=i
क्षरति क्षर् pos=v,p=3,n=s,l=lat
तेभ्यः तद् pos=n,g=m,c=5,n=p
तद् pos=n,g=m,c=1,n=s
शश्वत् शश्वत् pos=i
pos=i
एव एव pos=i
आप्नुते आप् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
दत्त्वा दा pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p