Original

ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा ।अनावृतगतिश्चैव कामचारी भवत्युत ॥ ६४ ॥

Segmented

ततः संपद्यते ऽन्येषु लोकेषु अप्रतिमः सदा अनावृत-गतिः च एव काम-चारी भवति उत

Analysis

Word Lemma Parse
ततः ततस् pos=i
संपद्यते सम्पद् pos=v,p=3,n=s,l=lat
ऽन्येषु अन्य pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
सदा सदा pos=i
अनावृत अनावृत pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काम काम pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i