Original

ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः ।ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ ६२ ॥

Segmented

ददाति पश्चिमाम् संध्याम् यः सुवर्णम् धृत-व्रतः ब्रह्म-वायु-अग्नि-सोमानाम् सालोक्यम् उपयाति सः

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वायु वायु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सोमानाम् सोम pos=n,g=m,c=6,n=p
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s