Original

ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते ।मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ ६१ ॥

Segmented

ददाति उदित-मात्रे यः तस्य पाप्मा विधूयते मध्याह्ने ददतो रुक्मम् हन्ति पापम् अनागतम्

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
उदित वद् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
विधूयते विधू pos=v,p=3,n=s,l=lat
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
ददतो दा pos=va,g=m,c=6,n=s,f=part
रुक्मम् रुक्म pos=n,g=n,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
अनागतम् अनागत pos=a,g=n,c=2,n=s