Original

वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च ।भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ।जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥ ६ ॥

Segmented

वेदाः च स उपनिषदः विद्या सावित्री अथ अपि च भूतम् भव्यम् भविष्यत् च दधार भगवाञ् शिवः हु च आत्मनि अथ आत्मानम् स्वयम् एव तदा प्रभो

Analysis

Word Lemma Parse
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
pos=i
उपनिषदः उपनिषद् pos=n,g=m,c=1,n=p
विद्या विद्या pos=n,g=f,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
भूतम् भू pos=va,g=n,c=2,n=s,f=part
भव्यम् भू pos=va,g=n,c=2,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
दधार धृ pos=v,p=3,n=s,l=lit
भगवाञ् भगवन्त् pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
हु हु pos=va,g=n,c=1,n=s,f=part
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
तदा तदा pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s