Original

तस्य चातमसो लोका गच्छतः परमां गतिम् ।स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥ ५९ ॥

Segmented

तस्य च अ तमसः लोका गच्छतः परमाम् गतिम् स्वः लोके राज-राज्येन सो ऽभिषिच्येत भार्गव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
pos=i
तमसः तमस् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
स्वः स्वर् pos=i
लोके लोक pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
राज्येन राज्य pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिच्येत अभिषिच् pos=v,p=3,n=s,l=vidhilin
भार्गव भार्गव pos=n,g=m,c=8,n=s