Original

तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः ।देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ ५८ ॥

Segmented

तस्माद् ये वै प्रयच्छन्ति सुवर्णम् धर्म-दर्शिनः देवताः ते प्रयच्छन्ति समस्ता इति नः श्रुतम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
समस्ता समस्त pos=a,g=f,c=2,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part