Original

तस्मादग्निपराः सर्वा देवता इति शुश्रुम ।ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ॥ ५७ ॥

Segmented

तस्माद् अग्नि-पराः सर्वा देवता इति शुश्रुम ब्रह्मणो हि प्रसूतो ऽग्निः अग्नेः अपि च काञ्चनम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अग्नि अग्नि pos=n,comp=y
पराः पर pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
देवता देवता pos=n,g=f,c=1,n=p
इति इति pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=5,n=s
हि हि pos=i
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=1,n=s