Original

कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् ।हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥ ५६ ॥

Segmented

कुश-स्तम्बे जुहोति अग्निम् सुवर्णम् तत्र संस्थितम् हुते प्रीति-करीम् ऋद्धिम् भगवान् तत्र मन्यते

Analysis

Word Lemma Parse
कुश कुश pos=n,comp=y
स्तम्बे स्तम्ब pos=n,g=m,c=7,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
अग्निम् अग्नि pos=n,g=m,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
संस्थितम् संस्था pos=va,g=n,c=2,n=s,f=part
हुते हु pos=va,g=m,c=7,n=s,f=part
प्रीति प्रीति pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat